यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिपाणि वि.
(ओषधिः पाणौ यस्य) जिसके हाथ में ओषधि है (मार्जये), मा.श्रौ.सू. 4.1.31; प्रवर्ग्य ः सम्राट् - आसन्दी पर महावीर पात्र को रखने के बाद। वह ओषधियों को हाथ में लेकर अपना मार्जन करता है।

"https://sa.wiktionary.org/w/index.php?title=ओषधिपाणि&oldid=477799" इत्यस्माद् प्रतिप्राप्तम्