यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठः, पुं, (उष्यते दह्यते उष्णाहारेणेति । उष दाहे + “उषिकुषीति” । २ । ४ । थन् ॥) दन्ताच्छादकावयवः । उपर ठो~ट इति भाषा । तत्पर्य्यायः । रदनच्छदः २ दशनवासः ३ । इत्य- मरः ॥ दन्तवासः ४ दन्तवस्त्रम् ५ रदच्छदः ६ इति राजनिर्घण्टः ॥ तस्य द्विवचने ओष्ठौ ओष्ठा- धराविति यावत् ॥ (यथा, ऋग्वेदे । २ । ३९ । ६ । “ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः” । तथा मनुः । ८ । २८२ । “अवनिष्ठीवतो दर्पाद्द्वारोष्ठौ च्छेदयेन्नृपः” ॥ तथा, कुमारे ३ । ६७ । “उमामुखे विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठ पुं।

अधरोष्ठमात्रम्

समानार्थक:ओष्ठ,अधर,रदनच्छद,दशनवासस्

2।6।90।1।1

ओष्ठाधरौ तु रदनच्छदौ दशनवाससी। अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठ¦ पु॰ उष्यते उष्णाहारेण उष--कर्म्मणि थल्। (ओठ)दशनच्छदे।
“अवनिष्ठीवतोदर्पाद्द्वावोष्ठौ च्छेदयेत् नृपः” मनुः। निरुपपदोष्ठशब्दश्च प्रायेण उत्तोरष्ठएव कविभिःप्रयुज्यते।
“ताम्रौष्ठपर्य्यस्तरुचःस्मितस्य” कुमा॰।
“ओष्ठेनरामो रामौष्ठविम्बचुम्बनचुञ्चुना” माघः। उपपदे तूभयतः
“उमामुखे विम्बाफलाधरौष्ठे” कुमा॰। अधरौष्ठ उत्तरोष्ठइत्यादि।
“यस्याधरौष्ठः पतितः क्षिप्तश्चार्द्धं तथोत्तरः। उभौ वा जाम्बवाभासौ दूर्लभं तस्य जीवितम्” सुश्रुतः। ओष्ठस्य स्वाङ्गत्वात् संयोगोपधत्वेऽपि उपसर्ज्जने स्त्रियांवा ङीष्।
“विम्बोष्ठी चारुनेत्रा गजपतिगमना दीर्घके-शी सुमध्या” महाना॰। समासे उत्तरपदस्थेऽस्मिन्पुर्वस्थावर्ण्णस्य वा पररूपम्। विम्बौष्ठः विम्बोष्ठः। शरी-[Page1565-b+ 38] रावयवत्वात् भवादौ यत्। ओष्ट्य तद्भवे त्रि॰ उवर्णेपवर्गे च
“ओष्ठजावुपू” शिक्षोक्तेः तयोस्तत्रभवत्वात्तथा-त्वम्। ओष्ठे प्रसितः कन्। ओष्ठकः ओष्ठसंस्कारप्रसितेत्रि॰। औष्ठस्य मूलं जाहच्। ओष्ठजाह तन्मूले न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठ¦ m. (-ष्ठः) The lip, especially the upper, &c. du. m. (ओष्ठौ or ओष्ठाधरौ) The lips: see अधर। f. (-ष्ठी) A creeper, bearing a red flower, to which the lip is commonly compared, (Bryonia grandis.) E. उष् to burn, थन् Unadi affix, fem. affix ङीष्: see विम्ब।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठः [ōṣṭhḥ], [उष्यते उष्णाहारेण, उष्-कर्मणि थन् Uṇ.2.4.] A lip (lower or upper); द्वावोष्ठौ छेदयेन्नृपः Ms.8.282; अधर˚, बिम्ब˚. -ष्ठी A creeper bearing a red fruit to which the lip is commonly compared (बिम्बफल; Mar. तोण्डली). (In comp. the अ or आ of words before ओष्ठ may be optionally dropped, and the fem. may end in आ or ई as बिम्बो (म्बौ) ष्ठा-ष्ठी. [Vārt. ओत्वोष्ठयोः समासे वा Sk. on P.VI.1.94.] [cf. L. ostium]. -Comp. -अधरौ, -रम् the upper and lower lip. -अवलोप्य a. Which could be eaten with lips; मांसान्योष्ठावलोप्यानि साधनीयानि, देवताः । अश्नन्ति... ॥ Bk.5. 14. -उपमफला, -भा -फला the creeper Bryonia Grandis (whose fruit resembles a lip. Mar. तोंडली). -कोपः, -प्रकोपः a disease of the lips. -ज a. labial (produced by the lips). -जाहम् the root of the lip. -पल्लवः, -वम् a sprout-like or tender lip. -पाकः The cracking of lips due to cold &c. -पुटम् the cavity made by opening the lips. -पुष्पः -पुष्पम् the tree वन्धुक (Mar. दुपारी).-रोगः any disease of the lips.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठ m. ( etym. doubtful ; उष्Un2. ii , 4 )the lip (generally du. ) RV. ii , 39 , 6 AV. x , 9 , 14 ; xx , 127 , 4 VS. S3Br. Mn. etc.

ओष्ठ m. the forepart of an अग्निकुण्डSee. Hcat.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठ पु.
(द्वि.व.) दोनों होठ, आ.शु. 12.9.9; 1.7.1; श्रौ.प.नि. 33. 272-73। ओ ओवीली

"https://sa.wiktionary.org/w/index.php?title=ओष्ठ&oldid=494178" इत्यस्माद् प्रतिप्राप्तम्