यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठकोप¦ पु॰ ओष्ठस्य कोपो यत्र। सुश्रुतोक्ते मुखरोगभेदे। मुखरोगनिरूपणे तत्रोक्तं यथा
“तत्रौष्ठकोपा वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोऽभिधा-तनिभित्ताः। कर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ। दाल्येते परिपुट्येते ओष्ठौ मारुतकोपतः

१ । आचितौपिडकाभिस्तु सर्षपाकृतिभिर्भृशम्। सदाहपाकसंस्रावौनीलौ पीतौ च पित्ततः

२ । सवर्णाभिस्तु चोष्येते पिडकामि-रवेदनौ। कण्डूमन्तौ पिच्छिलौ च शीतलौ कफजौ

३ गुरू। सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च। सन्निपातेन

४ विज्ञेयावनेकपिडकाचितौ। खर्ज्जूरफलवर्णाभिः पिडकाभिःसमाचितौ। रक्तोपसृष्टौ

५ रुधिरं स्रवतः शोणितप्रभौ। मांसदुष्टौ

६ गुरू स्थूलौ मांसपिण्डवदुद्गतौ। जन्तवश्चात्रमूर्च्छन्ति सृक्वस्योभयतो मुखात्। मेदसा

७ घृतमण्डाभौकण्डूमन्तौ स्थिरौ मृदू। अच्छस्फटिकसङ्काशमास्रावंस्रवतो गुरू। क्षतजाभौ विदीर्य्येते पाट्येते चाभिघा-ततः

८ । ग्रथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ”।

६ त॰ ओष्ठरोगादयोऽप्यत्र।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठकोप/ ओष्ठ--कोप m. disease of the lips Sus3r.

"https://sa.wiktionary.org/w/index.php?title=ओष्ठकोप&oldid=253491" इत्यस्माद् प्रतिप्राप्तम्