यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठरोगः, पुं, (ओष्ठस्य रोगः ।) आस्यरोगान्त- र्गतोष्ठभवव्याधिः । स च वातपित्तकफसन्निपात- रक्तमांसमेदोऽभिघातजत्वेनाष्टविधः । तेषां यथा- क्रमं लक्षणानि यथा, -- “कर्कशौ परुषौ स्तब्धौ संप्राप्तानिलवेदनौ । दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः ॥ चीयेते पिडकाभिश्च सरुजाभिः समन्ततः । सदाहपाकपिडकौ पीताभासौ च पित्ततः ॥ सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ । भवतस्तु कफादोष्ठौ पिच्छिलौ शीतलौ गुरू ॥ सकृत् कृष्णौ सकृत् पीतौ सकृत् श्वेतौ तथैव च । सन्निपातेन विज्ञेयावनेकपिडकाचितौ ॥ खर्ज्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ । रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ॥ गुरू स्थूलौ मांसदुष्टौ मांसपिण्डवदुन्नतौ । जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ॥ सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ गुरू । स्वच्छं स्फटिकसङ्काशमास्रावं स्रवतो भृशम् ॥ तयोर्व्रणो न संरोहेन्मृदुत्वञ्च न गच्छति । ओष्ठौ पर्य्यवदीर्य्येते पाट्येते चाभिघाततः” ॥ इति निदानम् ॥ (“ओष्ठौ च स्फुटितौ यस्य वातिवाहेन वातिकात् । तस्य सर्पिर्म्रक्षणञ्च ओष्ठदारणवारणे ॥ सदाहञ्च भवेत्सौख्यं पैत्तिकं तं विनिर्द्दिशेत् । मधुना नवनीतेन ओष्ठयोर्म्रक्षणं मतम् । लेपनञ्चौष्ठरोगेषु शर्करासहितं दधि । सरक्तमोष्ठरोगञ्च दृष्ट्वा रक्तावसेचनम् ॥ धवार्ज्जुनकदम्बानां प्रलेपः स्यात् सुखावहः” ॥ इति हारीते चिकित्सिते । २५ अध्याये ॥ चिकित्सा यथा ॥ “तत्र खण्डौष्ठ इत्युक्तो वातेनोष्ठो द्विधा कृतः ॥ ओष्ठकोपे तु पवनात् स्तब्धावोष्ठौ महारुजौ । दाल्येते परिपाट्येते परुषासितकर्क्कशौ ॥ पित्तात्तीक्ष्णासहौ पीतौ सर्षपाकृतिभिश्चितौ । पिटिकाभिर्महाक्लेदावाशुपाकौ कफात्पुनः ॥ शीतासहौ गुरू शूनौ सवर्णपिटिकाचितौ । सन्निपातादनेकाभौ दुर्गन्धास्रावपिच्छलौ ॥ अकस्मात् म्लानसंशूनरुजौ विषमपाकिनौ । रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ॥ खर्ज्जूरसदृशञ्चात्र क्षीणे रक्तेऽर्व्वुदं भवेत् । मांसपिण्डोपमौ मांसात्स्यातां मूच्छत्क्रमीक्रमात् ॥ तैलाभश्वयथुक्लेदौ सकण्ड्वौ मेदसा मृदु । क्षतजाववदीर्य्येते पाट्येते चासकृत्पुनः ॥ ग्रथितौ च पुनः स्यातां कण्डूलौ दशनच्छदौ । जलवुद्वुदवद्वातकफादोष्ठे जलार्व्वुदम्” ॥ इति वाभटे उत्तरस्थाने । २१ अध्याये ॥ “खण्डोष्ठस्य विलिख्यान्तौ स्यूत्वा व्रणवदाचरेत् । यष्टी-ज्योतिष्मती-रोध्र-श्रावणी-सारिवोत्पलैः ॥ पटोल्या काकमाच्या च तैलमभ्यञ्जनं पचेत् । नस्यञ्च तैलं वातघ्नमधुरस्कन्धसाधितम् ॥ महास्नेहेन वातौष्ठे सिद्धे नाक्तः पिचुर्हितः । देवधूपमधूच्छिष्टगुग्गुल्वमरदारुभिः ॥ यट्याह्वचूर्णयुक्तेन तेनैव प्रतिसारणम् । नाड्योष्ठं स्वेदयेद्दुग्धसिद्धैरेरण्डपल्लवैः ॥ खण्डोष्ठंविहितं नस्यं तस्य मूर्द्ध्नि च तर्पणम् । पित्ताभिघातजावोष्टौ जलौकोभिरुपाचरेत् ॥ रोध्रसर्जरसक्षौद्रमधुकैः प्रतिसारणम् । गुडूची यष्टिपत्तङ्गसिद्धमभ्यञ्जने घृतम् ॥ पित्तविद्रधिवच्चात्र क्रियाशोणितजेऽपि च । इदमेव भवेत्कार्य्यं कर्म्मौष्ठे तु कफोत्तरे ॥ पाठाक्षारमधुव्योषैर्हतास्रे प्रतिसारणम् । धूमनावनगण्डूषाः प्रयोज्याश्च कफच्छिदः ॥ खिन्नं भिन्नं विमेदस्कं दहेन्मेदोजमग्निना । प्रियङ्गुरोध्रत्रिफलामाक्षिकैः प्रतिसारयेत् ॥ सक्षौद्राघर्षणम् तीक्ष्णा भिन्नशुद्धे जलार्व्वुदे । अवगाढेऽतिवृद्धे वा क्षारोऽग्निर्वा प्रतिक्रिया” ॥ इति च वाभटे उत्तरस्थाने ॥ २२ अध्याये ॥ चिकित्सादिविवृतिस्तुमुखरोगशब्दे द्रष्टव्या ॥)

"https://sa.wiktionary.org/w/index.php?title=ओष्ठरोगः&oldid=121528" इत्यस्माद् प्रतिप्राप्तम्