यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठी, स्त्री, (ओष्ठ इवाचरति पक्वावस्थायाम् । ओष्ठ + क्विप् । ततोऽच् + ङीप् च ।) विम्बफलम् । इति रत्नमाला ॥ तेलाकुचा इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठी¦ स्त्री ओष्ठ इवाचरति ओष्ठ + क्विप् ततः अच् गौरा॰ङीष्। विम्बफलनामके (तेलाकुचा) वृक्षे। रत्नमाला।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठी f. the plant Coccinia Grandis (to whose red fruits lips are commonly compared) L.

ओष्ठी f. (in a compound the ओof ओष्ठforms with a preceding अeither वृद्धिऔ, or गुणओKa1ty. on Pa1n2. 6-1 , 94 )Page236,2 ; ([ cf. Zd. aoshtra ; O. Pruss. austa , " mouth " ; O. Slav. usta , " mouth. "])

"https://sa.wiktionary.org/w/index.php?title=ओष्ठी&oldid=494185" इत्यस्माद् प्रतिप्राप्तम्