यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठ्य [ōṣṭhya], a. [ओष्ठ-यत् Vārt. on P.IV.2.14.]

Being at the lips.

Belonging to the lips, labial (as the sounds). -Comp. -योनि a. Produced from labial sounds. -स्थान a. Pronounced with lips.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष्ठ्य mfn. being at the lips , belonging to the lips Sus3r. etc.

ओष्ठ्य mfn. esp. produced by the lips , labial (as certain sounds) RPra1t. APra1t. Comm. on Pa1n2. etc.

ओष्ठ्य m. a labial sound Pa1rGr2. iii , 16.

"https://sa.wiktionary.org/w/index.php?title=ओष्ठ्य&oldid=253532" इत्यस्माद् प्रतिप्राप्तम्