यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओह¦ पु॰ आ + वह घञर्थे क संप्र॰।

१ सम्यग्वहने।
“दस्रा-गोरोहेण तौग्र्यो न जीव्रिः” ऋ॰

१ ,

१८

० ,

५ ।
“ओ-हेन वहनेन” भा॰। कर्त्तरि मूलविभु॰ क।

२ वाहके

३ प्रापके च त्रि॰।
“ऋध्यामा त ओहैः” ऋ॰

४ ,

१० ,

१ ।
“ओहैः इन्द्रादिप्रापकैःस्तोमैः” भा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओहः [ōhḥ], Ved.

Bringing, performing; ऋध्यामा त ओहैः Rv.4.1.1.

Reaching.

Meditation.

A vehicle, means; गोरोहेण तौग्ऱ्यो न जिव्रिः Rv.1.18.5. -Comp. -ब्रह्मन् a. one who has sacred knowledge. ओहब्रह्माणो वि चरन्त्यु त्वे Rv.1.71.8.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओह m. (fr. वह्, or आ-वह्; fr. 2. ऊह्BRD. ) , a vehicle , means RV. i , 180 , 5

ओह mfn. bringing near , causing to approach RV. iv , 10 , 1

ओह mfn. worthy to be approached , excellent RV. i , 61 , 1 ([ Sa1y. ])

ओह mfn. (attention , consideration NBD. )

"https://sa.wiktionary.org/w/index.php?title=ओह&oldid=494187" इत्यस्माद् प्रतिप्राप्तम्