यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओहस्¦ त्रि॰ आ + ऊह असुन्। बहनसाधने स्तोत्रादौ।
“न येदेवास ओहसा” ऋ॰

६ ,

६८ ,

९ ,
“ओहसा बहनसाधने-नाभ॰ इति वाचस्पत्ये ओकारादिशब्दार्थसङ्कलनम्। [Page1566-a+ 35] औऔकारः स्वरवर्ण्णभेदः कण्ठौष्ठस्थानयोरुच्चार्य्यः दीर्घःद्विमात्रत्वात्। प्लुतस्तु त्रिमात्रः। स च उदात्तानुदात्तस्वरितभेदात् त्रिविधोऽपि अनुनासिकाननुनासिकाभ्यां पुनर्द्वैविध्यात् षड्विधः एवं प्लुतोऽपि षड्विधः। तेन द्वादश-विधः। तपरत्वे कारपरत्वे च स्वरूपमात्रपरः। तन्त्रेतस्यवाचकशब्दा वर्ण्णाभिधाने उक्ता यथा।
“ओकारः शक्ति-कोनादस्तैजसोवामजङ्घकः। मनुरूर्द्धग्रहेशश्च शङ्कुकर्ण्णःसदाशिवः। अधोदन्तश्च कण्ठौष्ठौ सङ्कर्षणः सरस्वती। आज्ञा चोर्द्धमुखी शान्ता व्यापिनी प्रकृतिःपरा। अनन्ताज्वालिनी व्योमा चतुर्द्दशी रतिप्रियः। नेत्रमात्राकर्षिणीच ज्वालामालिनिका भृगुः”। तदधिष्ठातृदेवता चतत्रैवोक्ता।
“औकारे डाकिनी सिंहनादिनी चण्डभेरवी” तस्य ध्येयरूपं कामधे॰ त॰ उक्तं यथा
“रक्तविद्युल्लता-कारमोकारं कुण्डलीं स्वयम्। अत्र ब्रह्मादयः सर्व्वेतिष्ठन्ति सततं प्रिये!। पञ्चप्राणमयं वर्ण्णं सदाशिवमयंसदा। सदा ईश्वरसंयुक्तं चतुर्व्वर्गप्रदायकम्”। मातृका-न्यासेऽधोदन्तपङ्क्तौन्यस्यत्वात्तच्छब्दवाच्यताऽस्येति बोध्यम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओहस् [ōhas], n.

Praise; idea, true notion (?).

A vehicle, means; न ये देवास ओहसा न मर्ताः Rv.6.67.9.औ

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओहस् n. a vehicle , means( fig. said of a स्तोत्रSa1y. ) RV. vi , 67 , 9.

"https://sa.wiktionary.org/w/index.php?title=ओहस्&oldid=253558" इत्यस्माद् प्रतिप्राप्तम्