यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्थ्य m. a descendant of उक्थg. गर्गा-दिPa1n2. 4-1 , 105

औक्थ्य n. See. महद्-औक्थ्य.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AUKTHYA : A glorifying prayer in Sāmaveda. (Śloka 36, Chapter 134, Vana Parva, M.B.).


_______________________________
*7th word in left half of page 76 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=औक्थ्य&oldid=427071" इत्यस्माद् प्रतिप्राप्तम्