यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्षकम्, क्ली, उक्ष्णां समूहः । (“गोत्रोक्षोष्ट्रो- रभ्रेति” । ४ । २ । ३९ ॥ वुञ् ।) वृषसमूहः । इत्य- मरः ॥ ए~डे गरुर पाल इति भाषा ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्षक नपुं।

वृषभसङ्घः

समानार्थक:औक्षक

2।9।60।1।4

अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम्. गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके॥

अवयव : वृषभः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्षक¦ m. (-कः) A herd of oxen. E. उक्ष an ox, वुञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्षकम् [aukṣakam] औक्षम् [aukṣam], औक्षम् A multitude of oxen; चक्रे निमीलदल- सेक्षणमौक्षकेण Śi.5.62.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्षक n. a multitude of bulls Pa1n2. 4-2 , 39.

"https://sa.wiktionary.org/w/index.php?title=औक्षक&oldid=253598" इत्यस्माद् प्रतिप्राप्तम्