यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्कण्ठ्य¦ न॰ उत्कण्ठैव चातुर्व॰ स्वार्थे ष्यञ्। उत्कण्ठा-याम्
“औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः” भाग॰

१ ,

६ ,

१७ ।
“औत्कण्ठ्याद्देवकीसुतः”

१ ,

१०

४ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्कण्ठ्यम् [autkaṇṭhyam], [उत्कण्ठा-ष्यञ्]

Desire, longing for.

Anxiety.

Intensity; व्रजस्य रामः प्रेमर्धेर्वीक्ष्यौत्कण्ठ्यम- नुक्षणम् Bhāg.1.13.35.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्कण्ठ्य n. (fr. उत्-कण्ठ) , desire , longing for BhP.

औत्कण्ठ्य n. intensity BhP. x , 13 , 35.

"https://sa.wiktionary.org/w/index.php?title=औत्कण्ठ्य&oldid=253763" इत्यस्माद् प्रतिप्राप्तम्