यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरवेदिक¦ त्रि॰ उत्तरवेद्यां भवः ठञ्। उत्तरवेद्यां भवेकर्मादौ
“औत्तरवेदिकं कर्म कृत्वा” शत॰ ब्रा॰

७ ,

३२ ,

१७

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरवेदिक mfn. (fr. उत्तर-वेदि) , relating to or performed on the northern altar S3Br. vii.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरवेदिक वि.
(उत्तरवेद्याः इदम्) उत्तरवेदि से सम्बद्ध, द्रष्टव्य-उत्तरवेदि।

"https://sa.wiktionary.org/w/index.php?title=औत्तरवेदिक&oldid=477806" इत्यस्माद् प्रतिप्राप्तम्