यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तानपादिः, पुं, (उत्तानपादस्यापत्यम् पुमान् । उत्तानपाद + इञ् ।) ध्रुवः । इत्यमरः ॥ स तु उत्तानपादराजपुत्त्रः । स्वायम्भुवमनुपौत्त्रः । (यथा भागवते । ४ । १० । ३० । “औत्तानपादे भगवांस्तव शार्ङ्गधन्वा देवः क्षिणोत्ववनतार्त्तिहरो विपक्षान् ॥ उत्तानपादात् सुरुच्यां जात उत्तमः । इति महा- भारतम् ॥) ग्रहाणामुपरिस्थितनिश्चलतारा च ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तानपादि पुं।

ध्रुवः

समानार्थक:ध्रुव,औत्तानपादि

1।3।20।1।2

ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः। मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तानपादि¦ m. (-दिः) A name of DHRUVA, in mythology the son of UTTANAPADA, and grandson of the first MENU; in astronomy, the polar star, or the north pole itself. E. उत्तानपाद, and इञ् patro- nymick aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तानपादि m. id.

"https://sa.wiktionary.org/w/index.php?title=औत्तानपादि&oldid=253853" इत्यस्माद् प्रतिप्राप्तम्