यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पातिक¦ त्रि॰ उत्पाते दैवारिष्टे भवः ठक्

१ दैवारिष्टभवे-
“औत्पातिकं मेघ इवाश्मवर्षम्” रघुः।
“औत्पातिकंतदिह देव। विचिन्तनीयम्” उद्भटः।
“औत्पातिकेमहाघोरे तथा दुःस्वप्नदर्शने” वटुकस्तवः उत्पातायप्रभवति ठक्। उत्पातसम्पादनसमर्थे
“प्रयाते तु ततः-स्कन्दे बभूवौत्पातिकं महत्” भा॰ व॰

२३

० अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पातिक¦ mfn. (-कः-की-कं) Portentous, calamitous. E. उत्पात, and ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पातिक [autpātika], a. (-की f.) Protentous, prodigious, calamitous; औत्पातिको मेघ इवाश्मवर्षम् R.14.53. -कम् A portent. औत्पातिकं तदिह देव विचिन्तनीयम् Udb.; Rām.3.24.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पातिक mf( ई)n. astounding , portentous , prodigious , calamitous MBh. Ragh. etc.

औत्पातिक m. N. of the third act of the महानाटक.

"https://sa.wiktionary.org/w/index.php?title=औत्पातिक&oldid=494208" इत्यस्माद् प्रतिप्राप्तम्