यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पाद¦ त्रि॰ उत्पादं तदावेदकग्रन्थं वा वेत्त्यर्धाते वातत्रभवो वा ऋगयना॰ अण्।

१ भावानामुत्पादवेत्तरि

२ तदावेदग्रन्थाध्येतरि

३ तत्रभवे च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पाद [autpāda], a. (-दी f.) [उत्पाद-अण्] Relating to or treating of birth (उत्पाद q. v.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पाद mfn. (fr. उत्-पादg. ऋगयना-दिPa1n2. 5-3 , 73 ), knowing or studying a book on birth or production

औत्पाद mfn. contained in such a book T.

"https://sa.wiktionary.org/w/index.php?title=औत्पाद&oldid=253874" इत्यस्माद् प्रतिप्राप्तम्