यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्यत्तिकस्वर पु.
(उत्पत्तौ भवः औत्पत्तिकः स चासौ स्वरश्च) प्राथमिक अथवा मूल ऋचा का स्वर, जिस पर (जिस ऋचा पर) साम निबद्ध है, ला.श्रौ.सू. 7.11.18।

"https://sa.wiktionary.org/w/index.php?title=औत्यत्तिकस्वर&oldid=477807" इत्यस्माद् प्रतिप्राप्तम्