यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सङ्गिक¦ त्रि॰ उत्सङ्गेन हरति ठक्। क्रोडन हारके। [Page1571-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सङ्गिक¦ mfn. (-कः-की-कं) Carried or placed upon the hip or flank. E. उत्सङ्ग, and ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सङ्गिक [autsaṅgika], a. (-की f.) [उत्सङ्ग-ठक्] Born or placed upon the hip.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सङ्गिक mf( ई)n. (fr. उत्सङ्गg. उत्सङ्गा-दिPa1n2. 4-4 , 15 )= उत्सङ्गेन हारक.

"https://sa.wiktionary.org/w/index.php?title=औत्सङ्गिक&oldid=253889" इत्यस्माद् प्रतिप्राप्तम्