यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदकि¦ पुंस्त्री
“उदङ्क उदक (संज्ञायाम्)” पा॰ ग॰ वाह्वा॰अपत्ये इञ्। उदकनामर्षेरपत्ये ततः स्वार्थे दामन्या॰छ। औदकीय तत्रार्थे। एवम् औदङ्कि औदङ्कीयइत्यपि उदङ्कापत्ये पुंस्त्री।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदकि m. a descendant of उदकg. बाह्व्-आदिPa1n2. 4-1 , 96

औदकि m. pl. N. of a warrior tribe g. दामन्य्-आदिPa1n2. 5-3 , 116.

"https://sa.wiktionary.org/w/index.php?title=औदकि&oldid=253916" इत्यस्माद् प्रतिप्राप्तम्