यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदपान¦ त्रि॰ उदपानादागतः शुण्डिका॰ अण्। आय-स्थानरूपोदपानादागते

१ राजग्राह्यकरादौ। उदपानेभवः पलद्या॰ अण्।

२ उदपाननामग्रामभवे करादौत्रि॰। उदपाने जलाधारस्थानभेदे भवः उत्सा॰ अञ्।

३ उदपानभवे त्रि॰। स्त्रियां सर्वत्र ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदपान [audapāna], a. (-नी f.) [उदपानादागतः अण्] Raised from wells or drinking fountains (as a tax).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदपान mf( ई)n. (fr. उद-पान) , raised from wells or drinking fountains (as a tax etc. )

औदपान mf( ई)n. belonging or relating to a well

औदपान mf( ई)n. coming from the village उदपान, गणs on Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=औदपान&oldid=253964" इत्यस्माद् प्रतिप्राप्तम्