यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदर्य्य¦ त्रि॰ उदरे भवः यत् उदर्य्यः ततःस्वार्थे अण्।

१ उदरभवेऽनलादौ।

२ अभ्यन्तरप्रविष्टे च।
“स त्वया-राधितः शुक्लोवितन्वन् मामक यशः। छेत्ता ते हृद-यग्रन्थिमौदर्य्यो ब्रह्मभावनः” भाग॰

३ ,

२४ ,

५ ।

"https://sa.wiktionary.org/w/index.php?title=औदर्य्य&oldid=254018" इत्यस्माद् प्रतिप्राप्तम्