यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदल¦ त्रि॰ चिकितगालवकालववमनुतन्तुकुडिलानां वैश्वा-मित्रदेवरातौदलेति” आ॰ श्रौ॰

१२ ,

१४ ,

२ , उक्ते चिकि-तादीनां षण्णां प्रवरर्षिभेदे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदल m. a descendant of उदलA1s3vS3r.

औदल n. N. of a सामन्La1t2y.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदल न.
एक साम का नाम, पञ्च.ब्रा. 14.11.32 सा.वे. 1.16० पर निबद्ध।

"https://sa.wiktionary.org/w/index.php?title=औदल&oldid=477809" इत्यस्माद् प्रतिप्राप्तम्