यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदस्थान¦ त्रि॰ उदस्थानं शीलमस्य छत्रा॰ ण।

१ उदस्थान-शीले। उदस्थाने मवः उत्सा॰ अञ्।

२ उदकस्थानभवे च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदस्थान [audasthāna], a. (-नी f.) [उदस्थान-ण] Accustomed to stand in water.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदस्थान mfn. (fr. उद-स्थान) , accustomed to stand in water

औदस्थान mfn. relating to one who stands in water , गणs on Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=औदस्थान&oldid=254044" इत्यस्माद् प्रतिप्राप्तम्