यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदार्यम् [audāryam], [उदार-ष्यञ्]

Generosity, nobility, magnanimity अग्राम्यशब्दाभिधानमौदार्यम् Kau. A.2.1.

Greatness, excellence; sublimity, elevation; औदार्येणावगच्छामि निधानं तपसामिदम् Rām.3.12.23.

Depth of meaning (अर्थसंपत्ति); स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमा- ददे Ki.1.3; see Malli. on Ki.11.4; and उदारता also under उदार.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदार्य n. generosity , nobility , magnanimity MBh. R. Das3. etc.

औदार्य n. liberality Katha1s.

औदार्य n. noble style Sa1h.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of अङ्गिरस. वा. ६५. १०५.

"https://sa.wiktionary.org/w/index.php?title=औदार्य&oldid=494219" इत्यस्माद् प्रतिप्राप्तम्