यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदासीन्य¦ न॰ उदासीनस्य भावः ष्यञ्। शुभाशुभयोरुपे-क्षायाम् ताटस्थ्ये।
“पर्य्याप्तोऽसि प्रजाः पातुमौदासी-न्येन वर्त्तितुम्” रघुः।

२ राहित्ये

३ रागनिवृत्तौ च
“न च स्वभावप्राप्तहन्त्यथानुरागेण नञः शक्यमप्राप्त-क्रियार्थत्वं कल्पयितुम्, हननक्रियानिवृत्त्यौदासीन्य-व्यतिरेकेण”
“अभावबुद्धिश्चौदासीन्थकारणम्”
“तस्मात् प्र-सक्तक्रियानिवृत्त्यौदासीन्यमेव
“ब्राह्मणोन हन्तव्य” इत्या-[Page1572-b+ 38] दिषु प्रतिषेधार्थं मन्यामहे” इति च शारीरकभाष्यम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदासीन्यम् [audāsīnyam] औदास्यम् [audāsyam], औदास्यम् [उदासीन or उदास-ष्यञ्]

Indifference, apathy; पर्याप्तो$सि प्रजाः पातुमौदासीन्येन वर्तितुम् R.1.25; इदानीमौदास्यं यदि भजसि भागीरथि G. L.4.

Solitariness, loneliness.

Perfect indifference (to worldly affairs), stoicism.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदासीन्य n. (fr. उद्-आसीन) , indifference , apathy , disregard R. Das3. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=औदासीन्य&oldid=254070" इत्यस्माद् प्रतिप्राप्तम्