यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदास्यम् क्ली, (उदास + ष्यञ् ।) उदासस्य भावः । वैराग्यम् । अनुरागादिशून्यता । यथा । “औदास्यसंविदवलम्बितशून्यमुद्रा- मस्मिन् दृशोः पतिततामवलोक्य भैम्याः” । इत्यादि नैषधम् ॥ “क्षौणीविलिखनहेतोर्वयमपि कुब्जाः किमौदास्यम्” । इति पद्यावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदास्य¦ न॰ उदास्ते उद् + आस--अच् तस्य भावः ष्यञ्। वैराग्ये रागशून्यतायाम्

२ मनोयोगविरहे।
“औदास्यसंविदबलम्बितशून्यमुद्रामस्मिन्दृशोर्निपतितामवगम्य भै-म्याः” नैष॰
“क्षौणीविलिखनहेतोर्वयमपि कुब्जाः किमौ-दास्यम्” पद्यावली।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदास्य¦ n. (-स्यं) Philosophy, stoicism, indifference. E. उदास, and ष्यञ् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदास्य n. (fr. 2. उद्-आस) id. Naish. S3a1ntis3. etc.

"https://sa.wiktionary.org/w/index.php?title=औदास्य&oldid=254076" इत्यस्माद् प्रतिप्राप्तम्