यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदुम्बरायण¦ पुंस्त्री उदुम्बरस्य गोत्रापत्यम् नडा॰ फक्। उदुम्बरस्य गोत्रापत्ये। अनन्तरापत्येतु इञ्। औदुम्बरितदीयानन्तरापत्ये पुंस्त्री स्त्रियां ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदुम्बरायणः [audumbarāyaṇḥ], N. of a grammarian. इन्द्रियनित्यं वचन- मौदुम्बराणः Nir.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदुम्बरायण m. a descendant of उदुम्बर, N. of a grammarian.

"https://sa.wiktionary.org/w/index.php?title=औदुम्बरायण&oldid=254102" इत्यस्माद् प्रतिप्राप्तम्