यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालकम्, क्ली, (उद्दालेन कीटेन सञ्चितम् । उद्दाल- + अण् + संज्ञायां कन् ।) वल्मीककारिकीट- निर्म्मितमधु । तस्य गुणाः । कषायत्वम् । उष्णत्वम् । कटुत्वम् । कुष्ठविषरोगनाशित्वञ्च । इति राजवल्लभः ॥ (अथौद्दालकस्य लक्षणं गुणाश्च यथा । “प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्पकीटकाः । कुर्व्वन्ति कपिलं स्वल्पं तत् स्यादौद्दालकं मधु ॥ औद्दालकं रुचिकरं स्वर्य्यं कुष्ठविषापहम् । कषायमुष्णमम्लञ्च कटुपाकञ्च पित्तकृत्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ तीर्थविशेषः । यदुक्तं महाभारते ३ । ८४ । १५१ । “औद्द्वालकं महाराज तीर्थं मुनिनिषेवितम् । तत्राभिषेकं कृत्वा वै सर्व्वपापैः प्रमुच्यते” ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालक¦ न॰ उद्दालेन उद्दलनेन निर्वृत्तः अण् संज्ञायांकन्।
“प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्प-कीटकाः। कुर्बन्ति कपिलं स्वल्पं तत् स्यादौद्दालकं मधु” इत्युक्ते वल्मीककीटसम्भृते मधुनि
“औद्दालकं रुचि-करं स्वर्य्यं कुष्ठविषापहम्। कषायमुष्णमम्लञ्च कटुपाकञ्चपित्तकृत्” तद्गुणा वैद्यकोफाः ज्ञेयाः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालक¦ n. (-कं) A bitter and acrid substance like honey, said to be found in the nest of the white ant.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालकम् [auddālakam], [उद्दालेन निर्वृत्तं अण् संज्ञायां कन्] A bitter and acrid substance like honey; प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्पकीटकाः । कुर्वन्ति कपिलं स्वल्पं तत्स्यादौद्दालकं मधु ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालक n. (fr. उद्-दालक) , a kind of honey (taken from certain bees which live in the earth) Bhpr. Sus3r.

औद्दालक n. N. of a तीर्थMBh. iii.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Auddālaka : nt.: Name of a tīrtha.

Resorted to by sages (muniniṣevita); by taking a ceremonial bath there (tatrābhiṣekam kurvīta) one is freed of all sins 3. 82. 140.


_______________________________
*1st word in left half of page p303_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Auddālaka : nt.: Name of a tīrtha.

Resorted to by sages (muniniṣevita); by taking a ceremonial bath there (tatrābhiṣekam kurvīta) one is freed of all sins 3. 82. 140.


_______________________________
*1st word in left half of page p303_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=औद्दालक&oldid=494225" इत्यस्माद् प्रतिप्राप्तम्