यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भारि¦ पु॰ उद्भारस्यर्षेरपत्यम् इञ्। उद्भारर्षेः पुत्रेखण्डिके ऋषौ।
“खण्डिक एवौद्भारिरस्य प्रायश्चित्तंवेद” शत॰ ब्रा॰

१ ,

८ ,

३४ ,

१ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भारि m. a descendant of उद्-भार, N. of खण्डिकS3Br. xi.

"https://sa.wiktionary.org/w/index.php?title=औद्भारि&oldid=254183" इत्यस्माद् प्रतिप्राप्तम्