यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औधस¦ त्रि॰ ऊधस इदम् अण्। ऊधः सम्बन्धिनि
“यवसं ज-ग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः” भाग॰

४ ,

१० ,

१९ ,भवार्थे तु शरीरावयवत्वात् यत् ऊधस्यमित्येव।
“ज-धस्यमिच्छामि तवोपभोक्त्वुम्” रघुः। औधस्यमिति क्व-चित् पाठः स्वार्थेऽणन्ततया समर्थ्यः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औधस [audhasa], a. (-सी f.) [ऊधसः इदं अण्] Being or contained in the udder (as milk); यवसं जग्ध्यनुदिनं नैवं दोग्ध्यौधसं पयः Bhāg.4.17.23.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औधस mfn. (fr. ऊधस्) , being or contained in the udder (as milk) BhP.

"https://sa.wiktionary.org/w/index.php?title=औधस&oldid=494230" इत्यस्माद् प्रतिप्राप्तम्