यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपकर्णिक [aupakarṇika], a. (-की f.) [P.IV.3.4; IV.1.15. उपकर्ण-ठक्] Being near the ears.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपकर्णिक mfn. (fr. उपकर्ण) , being on or near the ears Pa1n2. 4-3 , 40.

"https://sa.wiktionary.org/w/index.php?title=औपकर्णिक&oldid=254247" इत्यस्माद् प्रतिप्राप्तम्