यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपग्रस्तिकः, पुं, (उपग्रस्तं ग्रासकालं भूतः । उप- ग्रस्त + “तमधीष्टो भृतो भूतो भावी” । ५ । १ । इति ठञ् ।) राहुग्रस्तश्चन्द्रः सूर्य्यश्च । इति शब्द- रत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपग्रस्तिक¦ पु॰ उपग्रस्तं ग्रासकालं भूतः स्वसत्तयाव्याप्तः
“तमधीश्चोभृतो भूतोभावो वा” पा॰ ठञ्। उप-ग्रासकालस्य स्वसत्तया व्यापके

१ चन्द्रे

२ सूर्य्ये च शब्दर॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपग्रस्तिक¦ m. (-कः) An eclipse, or the sun or moon in eclipse. E. उपग्रस्त eclipsed, ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपग्रस्तिकः [aupagrastikḥ] ग्रहिकः [grahikḥ], ग्रहिकः [उपग्रस्त-ग्रह-ठञ्]

An eclipse.

The sun or moon in eclipse.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपग्रस्तिक m. (fr. उपग्रस्त) , the sun or moon in eclipse L.

"https://sa.wiktionary.org/w/index.php?title=औपग्रस्तिक&oldid=254292" इत्यस्माद् प्रतिप्राप्तम्