यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपच्छन्दसिक¦ त्रि॰ उपच्छन्दसा निर्वृत्तं बा॰ ठक्। उप-च्छन्दनेन निर्वृत्ते।
“आतन्वानं मुरारिकान्तास्वौप-च्छसिकं हृदा विनोदम्” छन्दोमञ्ज॰।
“गड्विषमेऽष्टौसमे कलास्ताश्च समे स्यु र्नो निरन्तराः। न समात्र परा-श्रिता कला” इति वैतालीयाद्यलक्षणयुक्ते
“पर्य्यन्ते र्यौतथैव शेषमौपच्छसिकं सुधीभिः” वृ॰ र॰ उक्ते

२ मात्रावृत्तभेदे न॰।
“पुष्पिताग्राभिधं केचिदौपच्छसिकं विदुः” इत्युक्ते

३ पुष्पि{??}ग्राख्यवर्ण्णवृत्तछन्दोभेदे च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपच्छन्दसिकम् [aupacchandasikam], N. of a metre; see App.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपच्छन्दसिक mfn. (fr. उप-च्छन्दस्) , conformable to the वेद, Vedic VarBr2S.

औपच्छन्दसिक n. N. of a metre (consisting of four lines of alternately eleven and twelve syllabic instants See. Gr. 969).

"https://sa.wiktionary.org/w/index.php?title=औपच्छन्दसिक&oldid=254310" इत्यस्माद् प्रतिप्राप्तम्