यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपदेशिक¦ त्रि॰ उपदेशेन जीवति वेतना॰ ठक्। उपदेशो-पजीविनि। उपदेशेन प्राप्तः बा॰ ठक्।

२ उपदेशेन प्राप्ते च

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपदेशिक [aupadēśika], a. (-की f.) [उपदेश-ठक्]

Living by उपदेश or teaching.

Got by instruction (as wealth).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपदेशिक mf( ई)n. living by teaching g. वेतना-दिPa1n2. 4-4 , 12 (not in Ka1s3. )

औपदेशिक mf( ई)n. depending on or resulting from a special rule Comm. on Ka1tyS3r. and A1s3vS3r.

औपदेशिक mf( ई)n. (in Gr. )denoting or relating to an originally enunciated grammatical form(See. उपदेश) Paribh. cxx , 2.

"https://sa.wiktionary.org/w/index.php?title=औपदेशिक&oldid=494235" इत्यस्माद् प्रतिप्राप्तम्