यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपद्रविक¦ त्रि॰ उपद्रवमधिकृत्य कृतोग्रन्थः ठक्। उपद्रवाधि-कारेण सुश्रुतान्तर्गते ग्रन्थभेदे स च
“अथात औप्रद्रविक-मध्यायं व्याख्यास्यामः” इत्युपक्रम्य उत्तरतन्त्रार्गतःसुश्रुतकृतः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपद्रविक [aupadravika], a. (-की f.) [उपद्रव ठक्] Relating to, or treating of, symptoms (of diseases).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपद्रविक mfn. (fr. उप-द्रव) , relating to or treating of symptoms Sus3r.

"https://sa.wiktionary.org/w/index.php?title=औपद्रविक&oldid=494236" इत्यस्माद् प्रतिप्राप्तम्