यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपधेनव¦ पु॰ उपगताधेनुरस्य तस्यापत्यम् अण्। सुश्रुतोक्तेधन्वन्तरिं प्रति प्रश्नकारके ऋषिभेदे।
“काशीराजंदिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपुष्कलावतकर-वीर्य्यगोपुररक्षितसुश्रुतप्रभृतयः ऊचुः।
“औपघेनवमौ-रम्रं सौश्रुतं पौष्कलावतम्” सुश्रु॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपधेनव m. a descendant of उपधेनु, N. of a physician Sus3r.

"https://sa.wiktionary.org/w/index.php?title=औपधेनव&oldid=254351" इत्यस्माद् प्रतिप्राप्तम्