यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनायनिक¦ त्रि॰ उपनयनं प्रयोजनमस्य ठक् अनुश॰द्विपदवृद्धिः कुल्लू॰ वस्तुतः उपनायनशब्दोऽपि उपनय-नार्थे प्रागुक्तः ततः ठक् इत्येव न्याय्यम्। उपनायन-प्रयोजनके विधाने
“एष प्रोक्तोद्विजातीनामौपनायनिकोविधिः” मनुः। उपनायनाय हितः ठक्।

२ उपनयसाधनेच।

२ ब्रह्मक्षत्रविशां काल औपनायनिकः परः” याज्ञ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनायनिक¦ mfn. (-कः-की-कं) Relating to the rite of investiture. E. उपनयन, and ठञ् aff. [Page145-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनायनिक [aupanāyanika], a. (-की f.) [उपनयन-ठक्] Relating to or serving for उपनयन (the rite of investiture with the sacred thread); एष प्रोक्तो द्विजातीनामौपनायनिको विधिः Ms.2.68.Y.1.37.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनायनिक mfn. (fr. उप-नायन) , relating to or fit for the ceremony called उपनयनSee. Mn. ii , 68 Ya1jn5. i , 37.

"https://sa.wiktionary.org/w/index.php?title=औपनायनिक&oldid=254357" इत्यस्माद् प्रतिप्राप्तम्