यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनासिक¦ त्रि॰ उपनासं भवः ठञ् स्त्रियां ङीप्। ना-सासमीपभवे।
“द्विर्द्वादश नासायां तासामौपनासिकाश्च-तस्रस्ताः परिहरेत्” सुश्रुतः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनासिक [aupanāsika], (-की f.) [उपनास-ठञ्] Being near the nose.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनासिक mfn. (fr. नासाwith उप) , being on or near the nose Sus3r.

"https://sa.wiktionary.org/w/index.php?title=औपनासिक&oldid=254363" इत्यस्माद् प्रतिप्राप्तम्