यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिधिकम्, क्ली, (उपनिधि + स्वार्थ ठञ् ।) उपनिधिः । प्रीत्या भोगार्थमथितद्रव्यम् । इति स्मृतिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिधिक¦ न॰ उपानधिरेव स्वार्थे ठक्।
“वासनस्थमना-ख्याय हस्तेऽन्यस्य यदर्प्यते। द्रव्यं तदौपनिधिकं प्रतिदेयंतथैव तत्” याज्ञ॰ विवृतिरुपनिधिशब्दे दृश्या।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिधिक¦ mfn. (-कः-की-कं) Relating to a deposit. n. (-कं) A deposit, the thing pledged or deposited. E. उपनिधि, and ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिधिक [aupanidhika], a. (-की f.) [उपनिधि-ठक्] Forming or relating to, a deposit; Kau. A.3. -कम् A deposit or pledge; anything pledged or deposited; वासनस्थमना- ख्याय हस्ते$न्यस्य यदर्प्यते । द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ Y.2.65; Śukra.2.316.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिधिक mfn. (fr. उपनिधि) , relating to or forming a deposit Ya1jn5. ii , 65.

"https://sa.wiktionary.org/w/index.php?title=औपनिधिक&oldid=254366" इत्यस्माद् प्रतिप्राप्तम्