यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिषद¦ पु॰ उपनिषत्स्वेवाभिव्यज्य ते शैषिकोऽण्। उप-निषन्मात्रवेद्ये

१ परमात्मनि।
“तन्त्वौपनिषदं पुरुषं पृच्छा-मि” वृ॰ उ॰। उपनिषत् ब्रह्मविद्या तस्या इदम्।

२ ब्रह्म-प्रतिपादके वाक्यादौ स्त्रियां ङीप्।
“विविधाश्चौप-निषदीरात्मसंसिद्ध्वये श्रुतीः” मनुः। उपनिषदि भवःप्रकाश्यः तस्याव्याख्यानो ग्रन्थोवा ऋगयना॰ अण्। उपनिषत्प्रकाश्ये

३ ब्रह्मणि तस्याव्याख्याने

४ ग्रन्थे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिषद¦ mfn. (-दः-दी-दं) Scriptural, theological. E. उपनिषद्, and अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिषद [aupaniṣada], a. (-दी f.) [उपनिषद्-अण्]

Contained or taught in an Upaniṣad; scriptural, theological. तं त्वौपनिषदं पुरुषं पृच्छामि Bṛi. Up.3.9.26.

Based or founded on, derived from, the Upaniṣads; धनुर्गृही- त्वौपनिषदं महास्त्रम् Muṇḍ. Up.2.2.3. औपनिषदं दर्शनम् (another name for Vedānta Phil.).

दः The supreme soul, Brahman.

A follower of the doctrines of the Upaniṣads.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिषद mf( ई)n. contained or taught in an उपनिषद्S3Br. xiv Mun2d2Up. S3a1n3khGr2. Mn. vi , 29 , etc.

औपनिषद mf( ई)n. a follower of the उपनिषद्s , a वेदान्तिन्Comm. on Ba1dar. ii , 2 , 10.

"https://sa.wiktionary.org/w/index.php?title=औपनिषद&oldid=494239" इत्यस्माद् प्रतिप्राप्तम्