यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपमन्यव¦ पुंस्त्री उपमन्योरपत्यं विदा॰ अञ्। उप-मन्योरपत्ये स्त्रियां ङीप्।
“प्राचीनशालऔपमन्यवःसत्ययज्ञः पौलुषिः”।
“औपमन्यव! किं त्वमात्मानमुपास्स्व?” इति च छा॰ उ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपमन्यव m. a descendant of उप-मन्युS3Br. ChUp. Nir.

औपमन्यव m. pl. N. of a school belonging to the यजुर्-वेद.

"https://sa.wiktionary.org/w/index.php?title=औपमन्यव&oldid=254418" इत्यस्माद् प्रतिप्राप्तम्