यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयिकः, त्रि, (उपायेन सञ्जातः । उपाय + ठक् + ह्रस्वश्च ।) न्याय्यः । उपयुक्तः । इत्यमरः ॥ (यथा, महाभारते विदुरागमनपर्ब्बणि १ । २०५ । १२ । “एतत्तव महाराज तेषु पुत्त्रेषु चैव ह । वृत्तमौपयिकं मन्ये भीष्मेण सह मारत” ! ॥ तथा रामायणे २ । ५४ । ३९ । “वासमौपयिकं मन्ये तव राम महाबल” । स्त्रियां तु ङीप् । यथा महाभारते वैवाहिक- पर्ब्बणि १ । १९४ । ११ । “न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजानां कथयन्ति वीराः” ॥ स्वार्थे विनयादिभ्यष्ठक्प्रत्यये कृते उपायएव औप- यिंकम् । यथा भारविः, ३५ । “शिवमौपयिकं गरीयसीम्” इति ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयिक वि।

न्यायादनपेतद्रव्यम्

समानार्थक:युक्त,औपयिक,लभ्य,भजमान,अभिनीत,न्याय्य

2।8।24।2।2

अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम्. युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयिक¦ त्रि॰ उप + अय--घञ् उपायस्तेन लब्धः ठक्ह्रस्वश्च।

१ उपायलब्धे,

२ युक्ते न्यायागतबस्तुनि च।
“एतत्तव महाराज! पुत्रेषु तेषु चैव हि। वृत्तमौपयिकंमन्ये भीष्मेण सह भारत!” भा॰ आ॰

२०

४ अ॰। स्त्रियांङीप्र।
“नचैवौपयिकी भार्य्या{??}नुषी कृपणा तव” भा॰ व॰

२८

० अ॰
“यदत्रौपयिकं कार्य्यं तच्चिन्तयि-तुमर्हसि” भा॰ उ॰

१७

७ अ॰। उपायएव विनया॰स्वार्थे ठक् ह्रस्वश्च।

३ उपाये पु॰।
“शिवमौपयिकं गरी-यसीम्” किरा॰।
“औपयिकम् उपायम्” मल्लि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयिक¦ mfn. (-कः-की-कं) Right, fit, proper. n. (-कं) A means, an expe- dient. E. उपाय an expedient, ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयिक [aupayika] औपायिक [aupāyika], औपायिक a. (-की f.) [उपाय-ठक्]

Proper, fit, right; नैतदौपयिकं राम यदिदं परितप्यसे Rām.2.53.3; Bhāg.3.2.12. न वैश्यशूद्रौपयिकीः कथाः Mb.1.193.11.

Obtained by efforts. -कः, -कम् A means, an expedient, remedy; शिवमौपयिकं गरीयसीम् Ki.2.35.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयिक mf( ई)n. (fr. उपा-यg. विनया-दिPa1n2. 5-4 , 34 ; with shortening of the आKa1s3. on ib. ), answering a purpose , leading to an object , fit , proper , right MBh. BhP. etc.

औपयिक mf( ई)n. belonging to VarBr2S.

औपयिक mf( ई)n. obtained through a means or expedient L.

औपयिक n. a means , expedient Kir. ii , 35.

"https://sa.wiktionary.org/w/index.php?title=औपयिक&oldid=494243" इत्यस्माद् प्रतिप्राप्तम्