यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपहारिक¦ त्रि॰ उपहाराय साधु ठक्। उपहारार्थे द्रव्ये
“परमान्नेन यो दद्यात् पितॄणामौपाहारिकम्” भा॰अनु॰

६०

३० श्लो॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपहारिक [aupahārika], a. (-की f.) [उपहार-ठक्] Serving as an oblation or offering. -कम् An offering or oblation; परमान्नेन यो दद्यात् पितॄणामौपहारिकम् Mb.13.126.35.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपहारिक mfn. (fr. उप-हार) , fit for an offering

औपहारिक n. that which forms an oblation , an oblation , offering MBh. xiii.

"https://sa.wiktionary.org/w/index.php?title=औपहारिक&oldid=494255" इत्यस्माद् प्रतिप्राप्तम्