यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस्यः, पुं स्त्री, (उरसो भवः । उरस् + यत् । ततः स्वार्थेऽण् ।) औरसपुत्त्रः । इत्यमरः ॥ (क्ली, उरसो वक्षस उत्पन्नम् । वक्षोभवम् । यथा शि- क्षायाम् । १६ । “हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम्” । औरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम्” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस्य¦ न॰ उरसि भवः शरीरावयवत्वात् यत् ततः स्वार्थेअण्। उरसिभवे।
“हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्चसंयुतम्। औरस्यं तं विजानोयात्” शिक्षा
“औरसपुत्रेतु उरस्य एव
“उरसोऽण् चेति” सूत्रे चाद् यद्विधानात्अतएव औरसपर्य्याये उरस्यशब्द एवामरे बोध्यः तथैवटोकाकृद्भिर्व्याख्यानात्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस्य¦ mf. (-स्यः-स्यं) See the preceding.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस्य [aurasya], = औरस q. v.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस्य mfn. belonging to or produced from the breast (as a sound)

औरस्य mfn. produced by one's self , own , legitimate(See. 1. औरस.)

"https://sa.wiktionary.org/w/index.php?title=औरस्य&oldid=494267" इत्यस्माद् प्रतिप्राप्तम्