यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीरम्, क्ली, (उश्यते । वश् + ईरन् । प्रज्ञाद्यण् । ५ । ४३९ । यद्वा उशीरस्येदं “तस्येदम्” । ४ । ३ । १२० । इत्यण् ।) शयनासनम् । इत्यमरः ॥ शयनं स्वापः शय्या वा आसनं पीठादि । शय- नासनं समुदिवमिति स्वामी । पृथगिति सुभूतिः । इत्यमरटीकायां भरतः ॥ (यथा, महाभारते राज- धर्म्मानुशासनपर्ब्बणि १२ । ६० । ३१ । “छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च । यातयामानि देयानि शूद्राय परिचारिणे” ॥) उशीरजम् । चामरम् । दण्डः । इति हेमचन्द्रः ॥

औशीरः, पुं, (उशीरस्यायम् । उशीर + अण् ।) चामरदण्डः । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीर पुं।

चामरम्

समानार्थक:चामर,प्रकीर्णक,औशीर

3।3।186।1।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

स्वामी : राजा

सम्बन्धि1 : राजा

वैशिष्ट्य : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

औशीर पुं।

दण्डः

समानार्थक:साहस,दम,दण्ड,काण्ड,अत्यय,औशीर

3।3।186।1।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

 : द्विगुणदण्डः

पदार्थ-विभागः : , क्रिया

औशीर नपुं।

आसनम्

समानार्थक:पीठ,आसन,आस्या,आसना,स्थिति,औशीर

3।3।186।1।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

सम्बन्धि1 : मनुष्यः

 : व्रतीनामासनम्, राजासनम्, पीठाद्यासनम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

औशीर नपुं।

शय्या

समानार्थक:शय्या,शयनीय,शयन,तल्प,औशीर,तूलि

3।3।186।1।1

औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने। पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले॥

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीर¦ न॰ वश--ईरन् किच्च ततः स्वार्थे प्रज्ञाद्यण्।

१ समुदि-तयोः शय्यापीठयोः क्षीरस्वामी।

२ शय्यायाम्

३ आसने चपृथक् इति सुभूतिः।
“अभ्यवहार्य्य परमान्नमौशीरेऽद्य-कामचारः कृतोऽभूत्” दशकुमा॰। उशीरमिवाकारोस्त्यस्य अण्।

४ चामरे तस्यनलदमूलाकारत्वात्तथात्वम्। औशीरं चामरमस्त्यस्य अच्।

५ चामरदण्डे अ-मरः। हेमच॰ दण्डार्थतोक्तिश्चामरदण्डपरा
“छत्रं वेष्टन-मौशीरमुपानद्व्यजनानि च। यातयामानि देयानिशूद्राय परिचारिणे” भा॰ श॰

६० अ॰। उशीरस्येद-मण्।

६ उशीरजे
“स्तनन्यस्तौशीरम्” शकु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीर¦ mn. (-रः-रं)
1. The cow's tail used as a fan, the Chowri.
2. A stick, or, according to some, the stick which serves as a handle to the preceding.
3. A bed.
4. A seat, a chair or stool.
5. The root of a fragrant grass, (Andropogon muricatum.) E. उशीर the root of the Andropogon muricatum, अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीरम् [auśīram], [उशीरं-अण्]

The handle of a fan or Chowri.

A bed; औशीरे कामचारः कृतो$भूत् Dk.72 at liberty to sleep or sit.

A seat (chair, stool &c.).

An unguent made of Uśīra; अचन्दनमनौशीरं हृदयस्यानु- लेपनम् Mk.1.23.

The root of the fragrant grass उशीर q. v.

A fan. -a. made from उशीर; छत्रं वेष्टन- मौशीरम् Mb.12.6.32.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशीर mfn. made of उशीरMBh. xii , 2299

औशीर mn. the stick which serves as a handle to the cow's tail used as a fan or chowri L.

औशीर mn. the cow's tail used as a fan , the chowri W.

औशीर n. an unguent made of उशीरMr2icch.

औशीर n. a bed (used also as a seat) L.

औशीर n. a seat , chair , stool L.

औशीर n. = उशीरSee. W.

"https://sa.wiktionary.org/w/index.php?title=औशीर&oldid=494278" इत्यस्माद् प्रतिप्राप्तम्