आङ्ग्लम्:

  1. drug ड्रग्
  2. medicament मॆडिकमॆन्ट्
  3. medicine मॆडिसिन्
  4. plantsप्लान्ट्
औषधम्

संस्कृतम् सम्पाद्यताम्

  • औषध, औषधविज्ञान, भेषज, भैषज्य, आस्रावभेषज, प्रतिक्षिप्त, भैषज, रोगघ्न, रोगहर, रोगिवल्लभ।

नामम् सम्पाद्यताम्

  • औषधं नाम आयुर्विज्ञानः।

अनुवादाहः सम्पाद्यताम्

मलयालम् ഔഷധം മരുന്ന്

वर्गः नामानि

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औषधम्, क्ली, (ओषधेरिदम् । ओषधिरेव वा “ओ- षधेरजातौ” ५ । ४ । ३७ । इत्यण् ।) रोगनाशकद्रव्यं । ओषधिभवं भवार्थे ष्णप्रत्ययः । तत्पर्य्यायः । भेष- जम् २ भैषज्यम् ३ अगदः ४ जायुः ५ । इत्यमरः ॥ जैत्रम् ६ आयुर्योगः ७ गदारातिः ८ अमृतम् ९ आयुर्द्रव्यम् १० । इति वैद्यकम् ॥ (“शोधनं शमनञ्चेति समासादौषधं द्विधा । शरीरजानां दोषाणां क्रमेण परमौषधम् ॥ वस्तिर्विरेको वमनं तथा तैलं घृतं मधु । धीर्धैर्य्यात्मादिविज्ञानं मनोदोषौषधम्परम्” ॥ इति वाभटे सूत्रस्थाने । १ अध्याये ॥ “धन्वसाधारणे देशे समे सन्मृत्तिके शुचौ । श्मशानचैत्यायतनश्वभ्रबल्मीकवर्ज्जिते ॥ मृदौ प्रदक्षिणजले कुशरोहिषसंस्मृते । अफालकृष्टेऽनाक्रान्ते पादपैर्बलवत्तरैः ॥ शस्यते भेषजं जातं युक्तवर्णरसादिभिः । जन्त्वदग्धं दवादग्धमविदग्धञ्च वैकृतैः ॥ भूतैश्छायातपाम्राद्यैर्यथाकालञ्च सेवितम् । अवगाढमहामूलमुदीचीं दिशमाश्रितम् ॥ अथ कल्याणचरितः श्राद्धः शुचिरुपोषितः । गृह्णीयादौषधं सुस्थं स्थितं काले च कल्पयेत् ॥ सक्षीरं तदसम्पत्तावनतिक्रान्तवत्सरम् । ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः” ॥ इति तत्रैव कल्पस्थाने । ६ अध्याये ॥ “यथाविधं यथाशस्त्रं यथाग्निरशनिर्यथा । तथौषधमविज्ञातं विज्ञातममृतं यथा ॥ औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः । विज्ञातमपि दुर्य्युक्तमनर्थायोपपद्यते ॥ योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत् । भेषजं वापि दुर्य्युक्तं तीक्ष्णं सम्पद्यते विषम् ॥ तस्मान्न भिषजा युक्तं युक्तिवाह्येन भेषजम् । धीमता किञ्चिदादेयं जीवितारोग्यकाङ्क्षिणा ॥ कुर्य्यान्निपतितो मूर्द्ध्नि सशेषं वासवाशनिः । सशेषमातुरं कुर्य्यान्नत्वज्ञमतमौषधम् ॥ तदेव युक्तं भैषज्यं यदारोग्याय कल्पते । स एव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत्” ॥ इति चरके सूत्रस्थाने । १ अध्याये ॥

"https://sa.wiktionary.org/w/index.php?title=औषधम्&oldid=506632" इत्यस्माद् प्रतिप्राप्तम्