यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसकम्, क्ली, (काम्यतेऽनेन चक्षुर्दृष्ट्यादिकमिति- शेषः । कम् + सः । ततो जातौ संज्ञायां वा कन् ।) चक्षुरौषधधातुविशेषः । स तु हीराकसीप्रभेदः । तत्पर्य्यायः । पुष्पकासीसम् २ । नयनौषधम् ३ । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसक¦ न॰ कंसमेव स्वार्थे कन्।

१ कांस्ये तदुत्पत्तिगुणादिभावप्र॰ उक्तं यथा
“ताम्रत्रपुजमाख्यातं कांस्यं घोषश्च कंसकम्। उपधातु-र्भवेत् कांस्यं द्वयोस्तरणिरङ्गयोः। कांस्यस्य तु गुणाज्ञेयाःस्वयोनिसदृशा जनैः। संयोगजप्रभावेण तस्यान्येऽपिगुणाः स्मृताः”।
“कांस्यं कषायं तिक्तोष्णं लेखनं विशदंसरम्। गुरु नेत्रहितं रूक्षं कफपित्तहरं परम्”। कंसमिव
“इवे प्रतिकृतौ” पा॰ कन्।

२ कांस्यजाते काशीशे उपधातु-भेदे।
“काशीशं धातुकाशीशं पांशुकाशीशमित्यपि। त-देव किञ्चित् पीतन्तु पुष्पकाशीशमुच्यते। काशीशमम्ल-मुष्णञ्च तिक्तञ्च तुवरं तथा। वातश्लेष्महरां केश्यं नेत्र-कण्डूविषप्रणुत्। मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकी-र्त्तितम्” भावप्र॰ तद्गुणादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसक¦ n. (-कं) A mineral substance, (a salt of iron?) used as an appli- cation to the eyes: see पुष्पकासीस। E. कंस, and क affix of similarity; of similar white colour.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसकम् [kaṃsakam], 1 Bell-metal.

Green sulphate of iron (an eye-cure).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसक m. a vessel made of metal , goblet , cup Pat.

कंसक n. a kind of unguent applied to the eyes L.

"https://sa.wiktionary.org/w/index.php?title=कंसक&oldid=494307" इत्यस्माद् प्रतिप्राप्तम्