यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसोद्भवा, स्त्री, (कंसात् तैजसधातुविशेषसम्बन्धात् उद्भवति या । यद्वा कंसायाः निर्झरिण्या उद्भवा कंसायां उद्भवो यस्या वा । कंस + उत् + भू + अच् । कंस इव शुभ्रत्वात् उद्भवतीति केचित् ।) सुगन्धिमृत्तिकाविशेषः । तत्पर्य्यायः । आढकी २ तुवरी ३ काक्षी ४ मृदाह्वया ५ सौराष्ट्री ६ पा- र्व्वती ७ कालिका ८ पर्पटी ९ सती १० । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसोद्भवा¦ स्त्री कंस इव शुभ्रत्वादुद्भवति उद् + भू--अच्। सौ-राष्ट्र्यां भृत्तिकायां तस्याः शुभ्रत्वात् कंसतुल्यत्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसोद्भवा¦ f. (-वा) A fragrant earth: see तुवरी।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसोद्भवा/ कंसो f. a fragrant earth L.

"https://sa.wiktionary.org/w/index.php?title=कंसोद्भवा&oldid=255294" इत्यस्माद् प्रतिप्राप्तम्