यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कः, पुं, (कचति दीप्यते स्वेन ज्योतिषा ज्योति- र्म्मयत्वात् कच् + ड ।) ब्रह्मा (यथा, भागवते । ३ । १२ । ५१ । “एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा । कस्य रूपमभूद् द्वेधा यत्कायमभिचक्षते” ॥) विष्णुः । (यथा महाभारते । १३ । विष्णोः सहस्र- नामकथने । १४९ । ९१ । “एको नैकः सवः कः किं यत् तत्पदमनुत्तमम्” ॥ प्रजापतिः । यथा भागवते । ८ । ५ । ३९ । “खेभ्यश्च छन्दांस्यृषयो मेढ्रतः कः प्रसीदतां नः स महाविभूतिः” ॥) दक्षः । (यथा भागवते । ९ । १० । १० ॥ “जघ्नेऽद्भुतैणवपुषाऽश्रमतोऽपकृष्टो मारीचमाशु विशिखेन यथा कमुग्रः” ॥) कामदेवः ॥ अग्निः ॥ वायुः ॥ यमः ॥ सूर्य्यः ॥ आत्मा ॥ राजा ॥ ग्रन्थिः ॥ मयूरः ॥ इति मेदिनी ॥ मनः ॥ शरीरम् ॥ कालः ॥ धनम् ॥ शब्दः ॥ इत्यनेकार्थ- कोषः ॥ प्रकाशः ॥ इत्येकाक्षरकोषः ॥

कः, त्रि, सर्व्वनाम । इति विश्वः । के कि इति भाषा ॥ (यथा विष्णुपुराणे । १ । १७ । २० । “तमृते परमात्मानं तात ! कः केन शास्यते” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कः [kḥ], 1 Brahman. प्रजाः सिसृक्षुः क इवादिकाले Ch.2.51. यावद्गमं रुद्रभयाद्यथा कः Bhāg.1.7.18.

Viṣṇu.

Kāmadeva.

Fire.

Wind or air.

Yama.

The sun.

The soul.

A king or prince.

Knot or joint.

A peacock.

The king of birds.

A bird.

The mind.

Body.

Time.

A cloud.

A word, sound.

Light, splendour.

Wealth, property.

Dakṣa Prajāpati.

कम् Happiness, joy, pleasure (as in नाक which is explained thus; न कं (सुखम्) = अकं न अकं दुःखं यत्र) नुतपदकमला कमला कलधृतकमला करोतु मे कमलम् (कम् + अलम्) Subhāṣ.; Ch. Up.4.1.5.

Water; सत्येन माभिरक्ष त्वं वरुणेत्यभिशाप्य कम् Y.2.18; के शवं पतितं दृष्ट्वा पाण्डवा हर्ष- निर्भराः Subhāṣ. (where a pun is intended on केशव, the apparent meaning being Keśava.)

The head; as in -कन्धरा (= कं शिरो धारयतीति). वलीपलित एजत्क इत्यहं प्रत्युदाहृतः Bhāg.9.6.41.

An act of a woman.

Flock of hair.

A collection of woman's acts (कं केशे कं च नारीणां करणे च तयोर्गणे).

milk.

Misery.

Poison.

Fear; cf. कं शिरः कं सुखं तोयं पयो दुःखं विषं भयम् Enm. -Comp. -ज a. watery, aquatic. -जम् A lotus. -दः a cloud (giving water).

"https://sa.wiktionary.org/w/index.php?title=कः&oldid=255300" इत्यस्माद् प्रतिप्राप्तम्