यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्स्थः, पुं, (वृषरूपधरस्य देवेन्द्रस्य ककुदि तिष्ठति यः सः । ककुत् + स्था + कः ।) सूर्य्यवंशीयराजवि- शेषः । स तु अयोध्याधिपतिः । (पुरञ्जयनामायं ।) शशादराजपुत्त्रः । इक्ष्वाकुराजपौत्त्रश्च ॥ (येन चासौ ककुत्स्थनामासीत् तत्कथा हरिवंशे ऐलोत्पत्तौ । ११ । १९--२० ॥ “शशादस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् । इन्द्रस्य वृषभूतस्य ककुत्स्थोऽजयतासुरान् ॥ पूर्ब्बं देवासुरे युद्धे ककुत्स्थस्तेन सः स्मृतः । अनेनास्तु ककुत्स्थस्य पृथुरानेनसः स्मृतः” ॥ तथा च महाभारते १ । १ । २२९ । “पुरुः कुरुर्यदुः शूरो विश्वगश्वो महाद्युतिः । अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः” ॥) स्कन्धदेशस्थिते त्रि ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्स्थ¦ पु॰ वृषरूपधरस्य शक्रस्य ककुदि तिष्ठति स्था क। घुर-ञ्जया--ख्थे इक्ष्वाकुपुत्रशशादषुत्रे नृपभेदे। तन्नामनिरुक्ति-चरिते यथा
“इक्ष्वाकौ संस्थिते ताते शशादस्तामथावसत्। शशादस्य तु दायादः ककुत्स्थोनाम थीर्य्यवान। इन्द्रस्यवृषभूतस्य् ककुत्स्थोऽजयतासुरान्। पूर्वमाडीवके युद्वे कक-[Page1605-a+ 38] त्स्थस्तेन सः स्मृतः
“हरिवं॰

१० अ॰।
“शासदीजे हरिंयज्ञैः शशाद इति विश्रुतः। पुरञ्जयस्तस्य सुत इन्द्र-वाह्य इतीरितः। ककुत्स्थ इति चाप्युक्तः शृणु नामानिकर्मभिः। कृतान्त आसीत् समरोदेवान सह दानवैः। पार्ष्णिग्राहेवृतो वीरो देवैर्दैत्यपराजितैः। वचनाद्देवदेवस्यविष्णोर्विश्वात्मनः प्रभोः। वाहनत्वे वृतस्तस्य बभूवेन्द्रोमहावृषः। नमन्नथो धनुर्दिव्यमादाय विशिखान् शिता-न्। स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः। तेज-साप्यायितो विष्णोः पुरुषस्य परात्मनः। प्रतीच्यांदिशि दैत्यानां न्यरुणत्त्रिदशैः पुरम्। तैस्तस्य चाभूत्प्रधनं तुमुलं लोमहर्षणम्। यमाय भल्लैरनयद्दैत्यान् येऽ-भिययुर्मृधे। तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्वणम्। विसृज्य दुद्रुवुर्दैत्याहन्यमानाःस्वमालयम्। जित्वा पुरंधनं सर्व्वमयच्छद्मज्रपाणये। प्रत्ययछत् स राजर्षिरितिनामभिराहुतः” भाग॰

९ ,

६ ,

११
“इक्ष्वाकुवंश्यः ककुदंनृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत्” रघुः। तस्यापत्यंशिवा॰ अण। काकुत्स्थ तदपत्ये।
“काकुत्स्थ ईषत्स्मयमान आस्त” भट्टिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्स्थ¦ m. (-स्थः) A prince, the grandson of IKSHWAKU, and ancestor of RAMA. E. ककुद् an emblem of royalty, and स्थ who resides.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्स्थ/ ककुत्-स्थ See. below.

ककुत्स्थ/ ककुत्--स्थ m. " standing on a hump " , N. of a son of शशादand grandson of इक्ष्वाकुMBh. Hariv. BhP. etc. (so called because in a battle he stood on the hump of इन्द्रwho had been changed into a bull ; according to the R. he is a son of भगीरथ).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of शशाद; rode on Indra in the form of a bull in the आडीवक युद्ध। Father of Anenas. वा. ८८. २४-25; Br. III. ६३. २५; Vi. IV. 2. ३२-3.
(II)--a surname of Puramjaya (s.v.); a son of विकुक्षि; lust of, after more territory; eldest of ११४ ruling south of Meru. भा. IX. 6. १२; XII. 3. १०; M. १२. २०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAKUTSTHA : A son of Śaśāda, a King of the Ikṣvāku dynasty. He was the father of Anenas. (See under Kākutstha).


_______________________________
*4th word in left half of page 367 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ककुत्स्थ&oldid=427129" इत्यस्माद् प्रतिप्राप्तम्