यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुदाक्ष¦ त्रि॰ ककुदं राजचिह्नमक्ष्णिति धारकत्वेन व्या-प्रोति अक्ष--अण् उप॰ स॰। राजचिह्नधारके। तस्यापत्यम् रेवत्या॰ ठक्। काकुदिक तदपत्ये पु॰ स्त्री

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुदाक्ष/ ककुदा m. N. of a man g. रेवत्य्-आदिPa1n2. 4-1 , 146.

"https://sa.wiktionary.org/w/index.php?title=ककुदाक्ष&oldid=255376" इत्यस्माद् प्रतिप्राप्तम्